कराग्रे वसते लक्ष्मीः करमध्ये सरस्वति। करमूले तु गोविन्दः प्रभाते करदर्शनम् ।।
समुद्रवसने देवि पर्वतस्तनमण्डले। विष्णुपंत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्वमे ॥
Health: डाइट में कीवी के शामिल करने से मिलेंगे कई लाभ, जानें फायदे
आयुर्बलं यशो वर्च: प्रजा: पशुवसूनि च। ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते।।
मंगलम् भगवान विष्णु मंगलम् गरुड़ ध्वज। मंगलम् पुंडरीकाक्ष मंगलाय तनो हरी ।।
ॐ भास्कराय विद्महे, महातेजाय धीमहि तन्नो सूर्य:प्रचोदयात ।।
अगस्त्यम कुम्भकर्णम च शनिं च बडवानलनम, भोजनं परिपाकारथ स्मरेत भीमं च पंचमं ।।
ॐ भूर्भुव: स्व: तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो न: प्रचोदयात् ।।
सर्वाबाधाविनिर्मुक्तो धनधान्यसुतान्वित: । मनुष्यों मत्प्रसादेन भविष्यति न संशय ।
Health: स्वास्थ्य का खजाना है स्ट्रॉबेरी, जानें खाने से क्या मिलेंगे फायदे